A 396-4 Pāṃśukrīḍesaravyākhyā

Manuscript culture infobox

Filmed in: A 396/4
Title: Pāṃśukrīḍesaravyākhyā
Dimensions: 25.2 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3311
Remarks:

Reel No. A 396/4

Inventory No. 42466

Title [Pāṃśukrῑḍā]

Remarks commentary to a stanza beginning with pāṃśukrῑḍe

Author

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 10.0 cm

Binding Hole

Folios 2

Lines per Folio 7

Foliation figures in the the both margins of the verso

Place of Deposit NAK

Accession No. 5/3311

Manuscript Features

Marginal title: pāṃśuºº and guruºº in the left and right margins of the verso

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pāṃśukrīde sarasamanasā ramyam ākalpitāsi
tvaṃ (!) paśyāmi praṇayasalilaṃ svair amānarttitā ʼsi |
sampratyeṣāsmaraśaravaśe cetasi vyaktir anyā
nāhaṃ nedṛg viṣayaviṣamā śemuṣīyaṃ mamāpi || 1 ||

atha kācin nāyikā svapatyur nijetara nāyi[[kā]]nurāgaśaṃkākulitahṛdayasamdbhūtakrodhaṃ āvahanti śaraṇikṛta dharaṇitalā āsīt tat prasādam abhikāṅkṣamāṇas tat patir āha pāṃśukrīḍa iti (fol. 1r1–4)

End

nanu tvantu na thathā parantu tvad buddhis tādṛśīsyad iti cen netyāha mameyaṃ śemuṣī api buddhir api śemoham ajñānañ ca muṣṇātīti vyutpatyā sābhiprāyam etat padaṃ viṣayaviṣamānaviśeṣeṇa kāmādinā viṣayā paradārāgamanādinā pratikūlācārakṛn netyarthaḥ ityekā dik 1 (fol. 2v2–5)

Microfilm Details

Reel No. A 396/4

Date of Filming 16-7-(19)72

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks fol. 32 filmed three times

Catalogued by JU/MS

Date 11-09-2003