A 396-4 Pāṃśukrīḍesaravyākhyā
Manuscript culture infobox
Filmed in: A 396/4
Title: Pāṃśukrīḍesaravyākhyā
Dimensions: 25.2 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3311
Remarks:
Reel No. A 396/4
Inventory No. 42466
Title [Pāṃśukrῑḍā]
Remarks commentary to a stanza beginning with pāṃśukrῑḍe
Author
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.0 x 10.0 cm
Binding Hole
Folios 2
Lines per Folio 7
Foliation figures in the the both margins of the verso
Place of Deposit NAK
Accession No. 5/3311
Manuscript Features
Marginal title: pāṃśuºº and guruºº in the left and right margins of the verso
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
pāṃśukrīde sarasamanasā ramyam ākalpitāsi
tvaṃ (!) paśyāmi praṇayasalilaṃ svair amānarttitā ʼsi |
sampratyeṣāsmaraśaravaśe cetasi vyaktir anyā
nāhaṃ nedṛg viṣayaviṣamā śemuṣīyaṃ mamāpi || 1 ||
atha kācin nāyikā svapatyur nijetara nāyi[[kā]]nurāgaśaṃkākulitahṛdayasamdbhūtakrodhaṃ āvahanti śaraṇikṛta dharaṇitalā āsīt tat prasādam abhikāṅkṣamāṇas tat patir āha pāṃśukrīḍa iti (fol. 1r1–4)
End
nanu tvantu na thathā parantu tvad buddhis tādṛśīsyad iti cen netyāha mameyaṃ śemuṣī api buddhir api śemoham ajñānañ ca muṣṇātīti vyutpatyā sābhiprāyam etat padaṃ viṣayaviṣamānaviśeṣeṇa kāmādinā viṣayā paradārāgamanādinā pratikūlācārakṛn netyarthaḥ ityekā dik 1 (fol. 2v2–5)
Microfilm Details
Reel No. A 396/4
Date of Filming 16-7-(19)72
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks fol. 32 filmed three times
Catalogued by JU/MS
Date 11-09-2003